B 334-25 Bṛhajjātaka
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 334/25
Title: Bṛhajjātaka
Dimensions: 22.9 x 10.3 cm x 43 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/3955
Remarks:
Reel No. B 334-25 Inventory No. 12997
Title Bṛhajjātaka
Subject Varāhamihira
Language Jyotiṣa
Text Features Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 22.5 x 10.2 cm
Folios 39
Lines per Folio 8–9
Foliation figures on the verso, in the upper left-hand margin under the marginal title bṛ.jjā. and in the lower right-hand margin under the word rāmaḥ
Scribe Jayarāma
Date of Copying ŚS 1719
Place of Deposit NAK
Accession No. 5/3955
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ
mūrttitve parikalpitaḥ śaśabhṛto varttmā punarjjanmanām
ātmetyātmavidāṃ kratuś ca yajatāṃ bharttāmarajjyotiṣāṃ ||
lokānāṃ pralayodbhavasthitivibhuś cānekadhā yaḥ śrutau
vācaṃ naḥ sa dadātv anekakiraṇas trailokyadvīpo raviḥ 1
bhūyobhiḥ paṭubuddhibhiḥ vaṭudhiyaṃ horāphalajñaaptaye
śabdanyāyasamanviteṣu bahuśaḥ śāstreṣu dṛṣṭeṣv api ||
horātaṃtramahārṇavaprataraṇe bhagnodyamānām ahaṃ
svalpaṃ vṛttavicitram arthabahulaṃ śāstraplavaṃ prārabhe 2 (fol. 1v1-6)
End
pṛthuviracitamanyaiḥ śāstram etat samastaṃ
tad anu laghu mayaitat tatpradeśārtham evaḥ(!) ||
kṛtām iha hi samarthaṃ dhīviṣāṇāmalatve (!)
yad iha mama duruktaṃ sajjanaiḥ kṣamyatāṃ tat 8
graṃthasya yat pracuratālpavināśam eti
lekhyād bahuśrutamukhādhigamakrameṇaḥ(!)
yad vāgayā(!) kukṛtam alpam ihākṛtaṃ ca
kāryaṃ tadatra viduṣā parihṛtya rāgaṃ 9
dinakaramunigurucaraṇa-
praṇipātakṛtaprasādamatinedaṃ (fol. 43r2-6)
Colophon
iti śrīvarāhamihirakṛtau bṛhajjātake saṃgrahādhyāyaḥ ṣaḍviṃśaḥ || ||
samāptoyaṃ bṛhajjātakagraṃtha(!) likhitaṃ jairāmeṇa śubham astu ||
śrīśāke1719 māse āṣāḍhaḥ(!) || ❁ || ❁ || ❁ || ❁ || ❁ || ❁ || ❁ || ❁ || ❁ || ❁ || ❁ || ❁ || ❁ || (fol. 43r7-9)
Microfilm Details
Reel No. B 334/25
Date of Filming 02-08-1972
Exposures 42
Used Copy Kathmandu
Type of Film positive
Catalogued by MS
Date 03-04-2008
Bibliography